Declension table of ?dipyamāna

Deva

NeuterSingularDualPlural
Nominativedipyamānam dipyamāne dipyamānāni
Vocativedipyamāna dipyamāne dipyamānāni
Accusativedipyamānam dipyamāne dipyamānāni
Instrumentaldipyamānena dipyamānābhyām dipyamānaiḥ
Dativedipyamānāya dipyamānābhyām dipyamānebhyaḥ
Ablativedipyamānāt dipyamānābhyām dipyamānebhyaḥ
Genitivedipyamānasya dipyamānayoḥ dipyamānānām
Locativedipyamāne dipyamānayoḥ dipyamāneṣu

Compound dipyamāna -

Adverb -dipyamānam -dipyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria