Declension table of ?dipyamāna

Deva

MasculineSingularDualPlural
Nominativedipyamānaḥ dipyamānau dipyamānāḥ
Vocativedipyamāna dipyamānau dipyamānāḥ
Accusativedipyamānam dipyamānau dipyamānān
Instrumentaldipyamānena dipyamānābhyām dipyamānaiḥ dipyamānebhiḥ
Dativedipyamānāya dipyamānābhyām dipyamānebhyaḥ
Ablativedipyamānāt dipyamānābhyām dipyamānebhyaḥ
Genitivedipyamānasya dipyamānayoḥ dipyamānānām
Locativedipyamāne dipyamānayoḥ dipyamāneṣu

Compound dipyamāna -

Adverb -dipyamānam -dipyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria