Declension table of ?diptavat

Deva

MasculineSingularDualPlural
Nominativediptavān diptavantau diptavantaḥ
Vocativediptavan diptavantau diptavantaḥ
Accusativediptavantam diptavantau diptavataḥ
Instrumentaldiptavatā diptavadbhyām diptavadbhiḥ
Dativediptavate diptavadbhyām diptavadbhyaḥ
Ablativediptavataḥ diptavadbhyām diptavadbhyaḥ
Genitivediptavataḥ diptavatoḥ diptavatām
Locativediptavati diptavatoḥ diptavatsu

Compound diptavat -

Adverb -diptavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria