Declension table of ?dipta

Deva

NeuterSingularDualPlural
Nominativediptam dipte diptāni
Vocativedipta dipte diptāni
Accusativediptam dipte diptāni
Instrumentaldiptena diptābhyām diptaiḥ
Dativediptāya diptābhyām diptebhyaḥ
Ablativediptāt diptābhyām diptebhyaḥ
Genitivediptasya diptayoḥ diptānām
Locativedipte diptayoḥ dipteṣu

Compound dipta -

Adverb -diptam -diptāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria