Declension table of ?dipta

Deva

MasculineSingularDualPlural
Nominativediptaḥ diptau diptāḥ
Vocativedipta diptau diptāḥ
Accusativediptam diptau diptān
Instrumentaldiptena diptābhyām diptaiḥ diptebhiḥ
Dativediptāya diptābhyām diptebhyaḥ
Ablativediptāt diptābhyām diptebhyaḥ
Genitivediptasya diptayoḥ diptānām
Locativedipte diptayoḥ dipteṣu

Compound dipta -

Adverb -diptam -diptāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria