Declension table of ?dinvya

Deva

NeuterSingularDualPlural
Nominativedinvyam dinvye dinvyāni
Vocativedinvya dinvye dinvyāni
Accusativedinvyam dinvye dinvyāni
Instrumentaldinvyena dinvyābhyām dinvyaiḥ
Dativedinvyāya dinvyābhyām dinvyebhyaḥ
Ablativedinvyāt dinvyābhyām dinvyebhyaḥ
Genitivedinvyasya dinvyayoḥ dinvyānām
Locativedinvye dinvyayoḥ dinvyeṣu

Compound dinvya -

Adverb -dinvyam -dinvyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria