Declension table of ?dinvitavatī

Deva

FeminineSingularDualPlural
Nominativedinvitavatī dinvitavatyau dinvitavatyaḥ
Vocativedinvitavati dinvitavatyau dinvitavatyaḥ
Accusativedinvitavatīm dinvitavatyau dinvitavatīḥ
Instrumentaldinvitavatyā dinvitavatībhyām dinvitavatībhiḥ
Dativedinvitavatyai dinvitavatībhyām dinvitavatībhyaḥ
Ablativedinvitavatyāḥ dinvitavatībhyām dinvitavatībhyaḥ
Genitivedinvitavatyāḥ dinvitavatyoḥ dinvitavatīnām
Locativedinvitavatyām dinvitavatyoḥ dinvitavatīṣu

Compound dinvitavati - dinvitavatī -

Adverb -dinvitavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria