Declension table of ?dinvitavat

Deva

MasculineSingularDualPlural
Nominativedinvitavān dinvitavantau dinvitavantaḥ
Vocativedinvitavan dinvitavantau dinvitavantaḥ
Accusativedinvitavantam dinvitavantau dinvitavataḥ
Instrumentaldinvitavatā dinvitavadbhyām dinvitavadbhiḥ
Dativedinvitavate dinvitavadbhyām dinvitavadbhyaḥ
Ablativedinvitavataḥ dinvitavadbhyām dinvitavadbhyaḥ
Genitivedinvitavataḥ dinvitavatoḥ dinvitavatām
Locativedinvitavati dinvitavatoḥ dinvitavatsu

Compound dinvitavat -

Adverb -dinvitavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria