Declension table of ?dinviṣyat

Deva

MasculineSingularDualPlural
Nominativedinviṣyan dinviṣyantau dinviṣyantaḥ
Vocativedinviṣyan dinviṣyantau dinviṣyantaḥ
Accusativedinviṣyantam dinviṣyantau dinviṣyataḥ
Instrumentaldinviṣyatā dinviṣyadbhyām dinviṣyadbhiḥ
Dativedinviṣyate dinviṣyadbhyām dinviṣyadbhyaḥ
Ablativedinviṣyataḥ dinviṣyadbhyām dinviṣyadbhyaḥ
Genitivedinviṣyataḥ dinviṣyatoḥ dinviṣyatām
Locativedinviṣyati dinviṣyatoḥ dinviṣyatsu

Compound dinviṣyat -

Adverb -dinviṣyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria