Declension table of dinviṣyatDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | dinviṣyan | dinviṣyantau | dinviṣyantaḥ |
Vocative | dinviṣyan | dinviṣyantau | dinviṣyantaḥ |
Accusative | dinviṣyantam | dinviṣyantau | dinviṣyataḥ |
Instrumental | dinviṣyatā | dinviṣyadbhyām | dinviṣyadbhiḥ |
Dative | dinviṣyate | dinviṣyadbhyām | dinviṣyadbhyaḥ |
Ablative | dinviṣyataḥ | dinviṣyadbhyām | dinviṣyadbhyaḥ |
Genitive | dinviṣyataḥ | dinviṣyatoḥ | dinviṣyatām |
Locative | dinviṣyati | dinviṣyatoḥ | dinviṣyatsu |