सुबन्तावली ?दिन्विष्यन्ती

Roma

स्त्रीएकद्विबहु
प्रथमादिन्विष्यन्ती दिन्विष्यन्त्यौ दिन्विष्यन्त्यः
सम्बोधनम्दिन्विष्यन्ति दिन्विष्यन्त्यौ दिन्विष्यन्त्यः
द्वितीयादिन्विष्यन्तीम् दिन्विष्यन्त्यौ दिन्विष्यन्तीः
तृतीयादिन्विष्यन्त्या दिन्विष्यन्तीभ्याम् दिन्विष्यन्तीभिः
चतुर्थीदिन्विष्यन्त्यै दिन्विष्यन्तीभ्याम् दिन्विष्यन्तीभ्यः
पञ्चमीदिन्विष्यन्त्याः दिन्विष्यन्तीभ्याम् दिन्विष्यन्तीभ्यः
षष्ठीदिन्विष्यन्त्याः दिन्विष्यन्त्योः दिन्विष्यन्तीनाम्
सप्तमीदिन्विष्यन्त्याम् दिन्विष्यन्त्योः दिन्विष्यन्तीषु

समास दिन्विष्यन्ति दिन्विष्यन्ती

अव्यय ॰दिन्विष्यन्ति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria