Declension table of dinviṣyamāṇāDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | dinviṣyamāṇā | dinviṣyamāṇe | dinviṣyamāṇāḥ |
Vocative | dinviṣyamāṇe | dinviṣyamāṇe | dinviṣyamāṇāḥ |
Accusative | dinviṣyamāṇām | dinviṣyamāṇe | dinviṣyamāṇāḥ |
Instrumental | dinviṣyamāṇayā | dinviṣyamāṇābhyām | dinviṣyamāṇābhiḥ |
Dative | dinviṣyamāṇāyai | dinviṣyamāṇābhyām | dinviṣyamāṇābhyaḥ |
Ablative | dinviṣyamāṇāyāḥ | dinviṣyamāṇābhyām | dinviṣyamāṇābhyaḥ |
Genitive | dinviṣyamāṇāyāḥ | dinviṣyamāṇayoḥ | dinviṣyamāṇānām |
Locative | dinviṣyamāṇāyām | dinviṣyamāṇayoḥ | dinviṣyamāṇāsu |