Declension table of ?dinviṣyamāṇa

Deva

NeuterSingularDualPlural
Nominativedinviṣyamāṇam dinviṣyamāṇe dinviṣyamāṇāni
Vocativedinviṣyamāṇa dinviṣyamāṇe dinviṣyamāṇāni
Accusativedinviṣyamāṇam dinviṣyamāṇe dinviṣyamāṇāni
Instrumentaldinviṣyamāṇena dinviṣyamāṇābhyām dinviṣyamāṇaiḥ
Dativedinviṣyamāṇāya dinviṣyamāṇābhyām dinviṣyamāṇebhyaḥ
Ablativedinviṣyamāṇāt dinviṣyamāṇābhyām dinviṣyamāṇebhyaḥ
Genitivedinviṣyamāṇasya dinviṣyamāṇayoḥ dinviṣyamāṇānām
Locativedinviṣyamāṇe dinviṣyamāṇayoḥ dinviṣyamāṇeṣu

Compound dinviṣyamāṇa -

Adverb -dinviṣyamāṇam -dinviṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria