Declension table of ?dinviṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativedinviṣyamāṇaḥ dinviṣyamāṇau dinviṣyamāṇāḥ
Vocativedinviṣyamāṇa dinviṣyamāṇau dinviṣyamāṇāḥ
Accusativedinviṣyamāṇam dinviṣyamāṇau dinviṣyamāṇān
Instrumentaldinviṣyamāṇena dinviṣyamāṇābhyām dinviṣyamāṇaiḥ dinviṣyamāṇebhiḥ
Dativedinviṣyamāṇāya dinviṣyamāṇābhyām dinviṣyamāṇebhyaḥ
Ablativedinviṣyamāṇāt dinviṣyamāṇābhyām dinviṣyamāṇebhyaḥ
Genitivedinviṣyamāṇasya dinviṣyamāṇayoḥ dinviṣyamāṇānām
Locativedinviṣyamāṇe dinviṣyamāṇayoḥ dinviṣyamāṇeṣu

Compound dinviṣyamāṇa -

Adverb -dinviṣyamāṇam -dinviṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria