Declension table of ?dinvantī

Deva

FeminineSingularDualPlural
Nominativedinvantī dinvantyau dinvantyaḥ
Vocativedinvanti dinvantyau dinvantyaḥ
Accusativedinvantīm dinvantyau dinvantīḥ
Instrumentaldinvantyā dinvantībhyām dinvantībhiḥ
Dativedinvantyai dinvantībhyām dinvantībhyaḥ
Ablativedinvantyāḥ dinvantībhyām dinvantībhyaḥ
Genitivedinvantyāḥ dinvantyoḥ dinvantīnām
Locativedinvantyām dinvantyoḥ dinvantīṣu

Compound dinvanti - dinvantī -

Adverb -dinvanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria