सुबन्तावली ?दिनकरात्मज

Roma

पुमान्एकद्विबहु
प्रथमादिनकरात्मजः दिनकरात्मजौ दिनकरात्मजाः
सम्बोधनम्दिनकरात्मज दिनकरात्मजौ दिनकरात्मजाः
द्वितीयादिनकरात्मजम् दिनकरात्मजौ दिनकरात्मजान्
तृतीयादिनकरात्मजेन दिनकरात्मजाभ्याम् दिनकरात्मजैः दिनकरात्मजेभिः
चतुर्थीदिनकरात्मजाय दिनकरात्मजाभ्याम् दिनकरात्मजेभ्यः
पञ्चमीदिनकरात्मजात् दिनकरात्मजाभ्याम् दिनकरात्मजेभ्यः
षष्ठीदिनकरात्मजस्य दिनकरात्मजयोः दिनकरात्मजानाम्
सप्तमीदिनकरात्मजे दिनकरात्मजयोः दिनकरात्मजेषु

समास दिनकरात्मज

अव्यय ॰दिनकरात्मजम् ॰दिनकरात्मजात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria