Declension table of ?dinakṛddivasa

Deva

MasculineSingularDualPlural
Nominativedinakṛddivasaḥ dinakṛddivasau dinakṛddivasāḥ
Vocativedinakṛddivasa dinakṛddivasau dinakṛddivasāḥ
Accusativedinakṛddivasam dinakṛddivasau dinakṛddivasān
Instrumentaldinakṛddivasena dinakṛddivasābhyām dinakṛddivasaiḥ dinakṛddivasebhiḥ
Dativedinakṛddivasāya dinakṛddivasābhyām dinakṛddivasebhyaḥ
Ablativedinakṛddivasāt dinakṛddivasābhyām dinakṛddivasebhyaḥ
Genitivedinakṛddivasasya dinakṛddivasayoḥ dinakṛddivasānām
Locativedinakṛddivase dinakṛddivasayoḥ dinakṛddivaseṣu

Compound dinakṛddivasa -

Adverb -dinakṛddivasam -dinakṛddivasāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria