Declension table of ?dinātyaya

Deva

MasculineSingularDualPlural
Nominativedinātyayaḥ dinātyayau dinātyayāḥ
Vocativedinātyaya dinātyayau dinātyayāḥ
Accusativedinātyayam dinātyayau dinātyayān
Instrumentaldinātyayena dinātyayābhyām dinātyayaiḥ dinātyayebhiḥ
Dativedinātyayāya dinātyayābhyām dinātyayebhyaḥ
Ablativedinātyayāt dinātyayābhyām dinātyayebhyaḥ
Genitivedinātyayasya dinātyayayoḥ dinātyayānām
Locativedinātyaye dinātyayayoḥ dinātyayeṣu

Compound dinātyaya -

Adverb -dinātyayam -dinātyayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria