Declension table of dinānta

Deva

MasculineSingularDualPlural
Nominativedināntaḥ dināntau dināntāḥ
Vocativedinānta dināntau dināntāḥ
Accusativedināntam dināntau dināntān
Instrumentaldināntena dināntābhyām dināntaiḥ dināntebhiḥ
Dativedināntāya dināntābhyām dināntebhyaḥ
Ablativedināntāt dināntābhyām dināntebhyaḥ
Genitivedināntasya dināntayoḥ dināntānām
Locativedinānte dināntayoḥ dinānteṣu

Compound dinānta -

Adverb -dināntam -dināntāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria