Declension table of ?dinādi

Deva

MasculineSingularDualPlural
Nominativedinādiḥ dinādī dinādayaḥ
Vocativedināde dinādī dinādayaḥ
Accusativedinādim dinādī dinādīn
Instrumentaldinādinā dinādibhyām dinādibhiḥ
Dativedinādaye dinādibhyām dinādibhyaḥ
Ablativedinādeḥ dinādibhyām dinādibhyaḥ
Genitivedinādeḥ dinādyoḥ dinādīnām
Locativedinādau dinādyoḥ dinādiṣu

Compound dinādi -

Adverb -dinādi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria