Declension table of ?dināṇḍa

Deva

NeuterSingularDualPlural
Nominativedināṇḍam dināṇḍe dināṇḍāni
Vocativedināṇḍa dināṇḍe dināṇḍāni
Accusativedināṇḍam dināṇḍe dināṇḍāni
Instrumentaldināṇḍena dināṇḍābhyām dināṇḍaiḥ
Dativedināṇḍāya dināṇḍābhyām dināṇḍebhyaḥ
Ablativedināṇḍāt dināṇḍābhyām dināṇḍebhyaḥ
Genitivedināṇḍasya dināṇḍayoḥ dināṇḍānām
Locativedināṇḍe dināṇḍayoḥ dināṇḍeṣu

Compound dināṇḍa -

Adverb -dināṇḍam -dināṇḍāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria