Declension table of ?dimpyamāna

Deva

NeuterSingularDualPlural
Nominativedimpyamānam dimpyamāne dimpyamānāni
Vocativedimpyamāna dimpyamāne dimpyamānāni
Accusativedimpyamānam dimpyamāne dimpyamānāni
Instrumentaldimpyamānena dimpyamānābhyām dimpyamānaiḥ
Dativedimpyamānāya dimpyamānābhyām dimpyamānebhyaḥ
Ablativedimpyamānāt dimpyamānābhyām dimpyamānebhyaḥ
Genitivedimpyamānasya dimpyamānayoḥ dimpyamānānām
Locativedimpyamāne dimpyamānayoḥ dimpyamāneṣu

Compound dimpyamāna -

Adverb -dimpyamānam -dimpyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria