Declension table of ?dimpya

Deva

NeuterSingularDualPlural
Nominativedimpyam dimpye dimpyāni
Vocativedimpya dimpye dimpyāni
Accusativedimpyam dimpye dimpyāni
Instrumentaldimpyena dimpyābhyām dimpyaiḥ
Dativedimpyāya dimpyābhyām dimpyebhyaḥ
Ablativedimpyāt dimpyābhyām dimpyebhyaḥ
Genitivedimpyasya dimpyayoḥ dimpyānām
Locativedimpye dimpyayoḥ dimpyeṣu

Compound dimpya -

Adverb -dimpyam -dimpyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria