Declension table of ?dimpayitavyā

Deva

FeminineSingularDualPlural
Nominativedimpayitavyā dimpayitavye dimpayitavyāḥ
Vocativedimpayitavye dimpayitavye dimpayitavyāḥ
Accusativedimpayitavyām dimpayitavye dimpayitavyāḥ
Instrumentaldimpayitavyayā dimpayitavyābhyām dimpayitavyābhiḥ
Dativedimpayitavyāyai dimpayitavyābhyām dimpayitavyābhyaḥ
Ablativedimpayitavyāyāḥ dimpayitavyābhyām dimpayitavyābhyaḥ
Genitivedimpayitavyāyāḥ dimpayitavyayoḥ dimpayitavyānām
Locativedimpayitavyāyām dimpayitavyayoḥ dimpayitavyāsu

Adverb -dimpayitavyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria