सुबन्तावली ?दिम्पयितव्य

Roma

पुमान्एकद्विबहु
प्रथमादिम्पयितव्यः दिम्पयितव्यौ दिम्पयितव्याः
सम्बोधनम्दिम्पयितव्य दिम्पयितव्यौ दिम्पयितव्याः
द्वितीयादिम्पयितव्यम् दिम्पयितव्यौ दिम्पयितव्यान्
तृतीयादिम्पयितव्येन दिम्पयितव्याभ्याम् दिम्पयितव्यैः दिम्पयितव्येभिः
चतुर्थीदिम्पयितव्याय दिम्पयितव्याभ्याम् दिम्पयितव्येभ्यः
पञ्चमीदिम्पयितव्यात् दिम्पयितव्याभ्याम् दिम्पयितव्येभ्यः
षष्ठीदिम्पयितव्यस्य दिम्पयितव्ययोः दिम्पयितव्यानाम्
सप्तमीदिम्पयितव्ये दिम्पयितव्ययोः दिम्पयितव्येषु

समास दिम्पयितव्य

अव्यय ॰दिम्पयितव्यम् ॰दिम्पयितव्यात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria