Declension table of ?dimpayiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativedimpayiṣyamāṇā dimpayiṣyamāṇe dimpayiṣyamāṇāḥ
Vocativedimpayiṣyamāṇe dimpayiṣyamāṇe dimpayiṣyamāṇāḥ
Accusativedimpayiṣyamāṇām dimpayiṣyamāṇe dimpayiṣyamāṇāḥ
Instrumentaldimpayiṣyamāṇayā dimpayiṣyamāṇābhyām dimpayiṣyamāṇābhiḥ
Dativedimpayiṣyamāṇāyai dimpayiṣyamāṇābhyām dimpayiṣyamāṇābhyaḥ
Ablativedimpayiṣyamāṇāyāḥ dimpayiṣyamāṇābhyām dimpayiṣyamāṇābhyaḥ
Genitivedimpayiṣyamāṇāyāḥ dimpayiṣyamāṇayoḥ dimpayiṣyamāṇānām
Locativedimpayiṣyamāṇāyām dimpayiṣyamāṇayoḥ dimpayiṣyamāṇāsu

Adverb -dimpayiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria