Declension table of ?dimpayat

Deva

MasculineSingularDualPlural
Nominativedimpayan dimpayantau dimpayantaḥ
Vocativedimpayan dimpayantau dimpayantaḥ
Accusativedimpayantam dimpayantau dimpayataḥ
Instrumentaldimpayatā dimpayadbhyām dimpayadbhiḥ
Dativedimpayate dimpayadbhyām dimpayadbhyaḥ
Ablativedimpayataḥ dimpayadbhyām dimpayadbhyaḥ
Genitivedimpayataḥ dimpayatoḥ dimpayatām
Locativedimpayati dimpayatoḥ dimpayatsu

Compound dimpayat -

Adverb -dimpayantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria