Declension table of ?dimpayamāna

Deva

MasculineSingularDualPlural
Nominativedimpayamānaḥ dimpayamānau dimpayamānāḥ
Vocativedimpayamāna dimpayamānau dimpayamānāḥ
Accusativedimpayamānam dimpayamānau dimpayamānān
Instrumentaldimpayamānena dimpayamānābhyām dimpayamānaiḥ dimpayamānebhiḥ
Dativedimpayamānāya dimpayamānābhyām dimpayamānebhyaḥ
Ablativedimpayamānāt dimpayamānābhyām dimpayamānebhyaḥ
Genitivedimpayamānasya dimpayamānayoḥ dimpayamānānām
Locativedimpayamāne dimpayamānayoḥ dimpayamāneṣu

Compound dimpayamāna -

Adverb -dimpayamānam -dimpayamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria