Declension table of ?dimbhya

Deva

NeuterSingularDualPlural
Nominativedimbhyam dimbhye dimbhyāni
Vocativedimbhya dimbhye dimbhyāni
Accusativedimbhyam dimbhye dimbhyāni
Instrumentaldimbhyena dimbhyābhyām dimbhyaiḥ
Dativedimbhyāya dimbhyābhyām dimbhyebhyaḥ
Ablativedimbhyāt dimbhyābhyām dimbhyebhyaḥ
Genitivedimbhyasya dimbhyayoḥ dimbhyānām
Locativedimbhye dimbhyayoḥ dimbhyeṣu

Compound dimbhya -

Adverb -dimbhyam -dimbhyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria