Declension table of ?dimbhya

Deva

MasculineSingularDualPlural
Nominativedimbhyaḥ dimbhyau dimbhyāḥ
Vocativedimbhya dimbhyau dimbhyāḥ
Accusativedimbhyam dimbhyau dimbhyān
Instrumentaldimbhyena dimbhyābhyām dimbhyaiḥ dimbhyebhiḥ
Dativedimbhyāya dimbhyābhyām dimbhyebhyaḥ
Ablativedimbhyāt dimbhyābhyām dimbhyebhyaḥ
Genitivedimbhyasya dimbhyayoḥ dimbhyānām
Locativedimbhye dimbhyayoḥ dimbhyeṣu

Compound dimbhya -

Adverb -dimbhyam -dimbhyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria