Declension table of ?dimbhitavat

Deva

NeuterSingularDualPlural
Nominativedimbhitavat dimbhitavantī dimbhitavatī dimbhitavanti
Vocativedimbhitavat dimbhitavantī dimbhitavatī dimbhitavanti
Accusativedimbhitavat dimbhitavantī dimbhitavatī dimbhitavanti
Instrumentaldimbhitavatā dimbhitavadbhyām dimbhitavadbhiḥ
Dativedimbhitavate dimbhitavadbhyām dimbhitavadbhyaḥ
Ablativedimbhitavataḥ dimbhitavadbhyām dimbhitavadbhyaḥ
Genitivedimbhitavataḥ dimbhitavatoḥ dimbhitavatām
Locativedimbhitavati dimbhitavatoḥ dimbhitavatsu

Adverb -dimbhitavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria