Declension table of ?dimbhitavat

Deva

MasculineSingularDualPlural
Nominativedimbhitavān dimbhitavantau dimbhitavantaḥ
Vocativedimbhitavan dimbhitavantau dimbhitavantaḥ
Accusativedimbhitavantam dimbhitavantau dimbhitavataḥ
Instrumentaldimbhitavatā dimbhitavadbhyām dimbhitavadbhiḥ
Dativedimbhitavate dimbhitavadbhyām dimbhitavadbhyaḥ
Ablativedimbhitavataḥ dimbhitavadbhyām dimbhitavadbhyaḥ
Genitivedimbhitavataḥ dimbhitavatoḥ dimbhitavatām
Locativedimbhitavati dimbhitavatoḥ dimbhitavatsu

Compound dimbhitavat -

Adverb -dimbhitavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria