Declension table of ?dimbhitā

Deva

FeminineSingularDualPlural
Nominativedimbhitā dimbhite dimbhitāḥ
Vocativedimbhite dimbhite dimbhitāḥ
Accusativedimbhitām dimbhite dimbhitāḥ
Instrumentaldimbhitayā dimbhitābhyām dimbhitābhiḥ
Dativedimbhitāyai dimbhitābhyām dimbhitābhyaḥ
Ablativedimbhitāyāḥ dimbhitābhyām dimbhitābhyaḥ
Genitivedimbhitāyāḥ dimbhitayoḥ dimbhitānām
Locativedimbhitāyām dimbhitayoḥ dimbhitāsu

Adverb -dimbhitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria