Declension table of ?dimbhita

Deva

NeuterSingularDualPlural
Nominativedimbhitam dimbhite dimbhitāni
Vocativedimbhita dimbhite dimbhitāni
Accusativedimbhitam dimbhite dimbhitāni
Instrumentaldimbhitena dimbhitābhyām dimbhitaiḥ
Dativedimbhitāya dimbhitābhyām dimbhitebhyaḥ
Ablativedimbhitāt dimbhitābhyām dimbhitebhyaḥ
Genitivedimbhitasya dimbhitayoḥ dimbhitānām
Locativedimbhite dimbhitayoḥ dimbhiteṣu

Compound dimbhita -

Adverb -dimbhitam -dimbhitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria