Declension table of ?dimbhayitavyā

Deva

FeminineSingularDualPlural
Nominativedimbhayitavyā dimbhayitavye dimbhayitavyāḥ
Vocativedimbhayitavye dimbhayitavye dimbhayitavyāḥ
Accusativedimbhayitavyām dimbhayitavye dimbhayitavyāḥ
Instrumentaldimbhayitavyayā dimbhayitavyābhyām dimbhayitavyābhiḥ
Dativedimbhayitavyāyai dimbhayitavyābhyām dimbhayitavyābhyaḥ
Ablativedimbhayitavyāyāḥ dimbhayitavyābhyām dimbhayitavyābhyaḥ
Genitivedimbhayitavyāyāḥ dimbhayitavyayoḥ dimbhayitavyānām
Locativedimbhayitavyāyām dimbhayitavyayoḥ dimbhayitavyāsu

Adverb -dimbhayitavyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria