Declension table of ?dimbhayitavya

Deva

NeuterSingularDualPlural
Nominativedimbhayitavyam dimbhayitavye dimbhayitavyāni
Vocativedimbhayitavya dimbhayitavye dimbhayitavyāni
Accusativedimbhayitavyam dimbhayitavye dimbhayitavyāni
Instrumentaldimbhayitavyena dimbhayitavyābhyām dimbhayitavyaiḥ
Dativedimbhayitavyāya dimbhayitavyābhyām dimbhayitavyebhyaḥ
Ablativedimbhayitavyāt dimbhayitavyābhyām dimbhayitavyebhyaḥ
Genitivedimbhayitavyasya dimbhayitavyayoḥ dimbhayitavyānām
Locativedimbhayitavye dimbhayitavyayoḥ dimbhayitavyeṣu

Compound dimbhayitavya -

Adverb -dimbhayitavyam -dimbhayitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria