सुबन्तावली ?दिम्भयिष्यन्ती

Roma

स्त्रीएकद्विबहु
प्रथमादिम्भयिष्यन्ती दिम्भयिष्यन्त्यौ दिम्भयिष्यन्त्यः
सम्बोधनम्दिम्भयिष्यन्ति दिम्भयिष्यन्त्यौ दिम्भयिष्यन्त्यः
द्वितीयादिम्भयिष्यन्तीम् दिम्भयिष्यन्त्यौ दिम्भयिष्यन्तीः
तृतीयादिम्भयिष्यन्त्या दिम्भयिष्यन्तीभ्याम् दिम्भयिष्यन्तीभिः
चतुर्थीदिम्भयिष्यन्त्यै दिम्भयिष्यन्तीभ्याम् दिम्भयिष्यन्तीभ्यः
पञ्चमीदिम्भयिष्यन्त्याः दिम्भयिष्यन्तीभ्याम् दिम्भयिष्यन्तीभ्यः
षष्ठीदिम्भयिष्यन्त्याः दिम्भयिष्यन्त्योः दिम्भयिष्यन्तीनाम्
सप्तमीदिम्भयिष्यन्त्याम् दिम्भयिष्यन्त्योः दिम्भयिष्यन्तीषु

समास दिम्भयिष्यन्ति दिम्भयिष्यन्ती

अव्यय ॰दिम्भयिष्यन्ति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria