Declension table of ?dimbhayiṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativedimbhayiṣyamāṇaḥ dimbhayiṣyamāṇau dimbhayiṣyamāṇāḥ
Vocativedimbhayiṣyamāṇa dimbhayiṣyamāṇau dimbhayiṣyamāṇāḥ
Accusativedimbhayiṣyamāṇam dimbhayiṣyamāṇau dimbhayiṣyamāṇān
Instrumentaldimbhayiṣyamāṇena dimbhayiṣyamāṇābhyām dimbhayiṣyamāṇaiḥ dimbhayiṣyamāṇebhiḥ
Dativedimbhayiṣyamāṇāya dimbhayiṣyamāṇābhyām dimbhayiṣyamāṇebhyaḥ
Ablativedimbhayiṣyamāṇāt dimbhayiṣyamāṇābhyām dimbhayiṣyamāṇebhyaḥ
Genitivedimbhayiṣyamāṇasya dimbhayiṣyamāṇayoḥ dimbhayiṣyamāṇānām
Locativedimbhayiṣyamāṇe dimbhayiṣyamāṇayoḥ dimbhayiṣyamāṇeṣu

Compound dimbhayiṣyamāṇa -

Adverb -dimbhayiṣyamāṇam -dimbhayiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria