Declension table of ?diksvāmin

Deva

MasculineSingularDualPlural
Nominativediksvāmī diksvāminau diksvāminaḥ
Vocativediksvāmin diksvāminau diksvāminaḥ
Accusativediksvāminam diksvāminau diksvāminaḥ
Instrumentaldiksvāminā diksvāmibhyām diksvāmibhiḥ
Dativediksvāmine diksvāmibhyām diksvāmibhyaḥ
Ablativediksvāminaḥ diksvāmibhyām diksvāmibhyaḥ
Genitivediksvāminaḥ diksvāminoḥ diksvāminām
Locativediksvāmini diksvāminoḥ diksvāmiṣu

Compound diksvāmi -

Adverb -diksvāmi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria