Declension table of ?dīyat

Deva

NeuterSingularDualPlural
Nominativedīyat dīyantī dīyatī dīyanti
Vocativedīyat dīyantī dīyatī dīyanti
Accusativedīyat dīyantī dīyatī dīyanti
Instrumentaldīyatā dīyadbhyām dīyadbhiḥ
Dativedīyate dīyadbhyām dīyadbhyaḥ
Ablativedīyataḥ dīyadbhyām dīyadbhyaḥ
Genitivedīyataḥ dīyatoḥ dīyatām
Locativedīyati dīyatoḥ dīyatsu

Adverb -dīyatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria