Declension table of ?dīyamāna

Deva

NeuterSingularDualPlural
Nominativedīyamānam dīyamāne dīyamānāni
Vocativedīyamāna dīyamāne dīyamānāni
Accusativedīyamānam dīyamāne dīyamānāni
Instrumentaldīyamānena dīyamānābhyām dīyamānaiḥ
Dativedīyamānāya dīyamānābhyām dīyamānebhyaḥ
Ablativedīyamānāt dīyamānābhyām dīyamānebhyaḥ
Genitivedīyamānasya dīyamānayoḥ dīyamānānām
Locativedīyamāne dīyamānayoḥ dīyamāneṣu

Compound dīyamāna -

Adverb -dīyamānam -dīyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria