Declension table of ?dīvyamāna

Deva

MasculineSingularDualPlural
Nominativedīvyamānaḥ dīvyamānau dīvyamānāḥ
Vocativedīvyamāna dīvyamānau dīvyamānāḥ
Accusativedīvyamānam dīvyamānau dīvyamānān
Instrumentaldīvyamānena dīvyamānābhyām dīvyamānaiḥ dīvyamānebhiḥ
Dativedīvyamānāya dīvyamānābhyām dīvyamānebhyaḥ
Ablativedīvyamānāt dīvyamānābhyām dīvyamānebhyaḥ
Genitivedīvyamānasya dīvyamānayoḥ dīvyamānānām
Locativedīvyamāne dīvyamānayoḥ dīvyamāneṣu

Compound dīvyamāna -

Adverb -dīvyamānam -dīvyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria