Declension table of ?dīvyā

Deva

FeminineSingularDualPlural
Nominativedīvyā dīvye dīvyāḥ
Vocativedīvye dīvye dīvyāḥ
Accusativedīvyām dīvye dīvyāḥ
Instrumentaldīvyayā dīvyābhyām dīvyābhiḥ
Dativedīvyāyai dīvyābhyām dīvyābhyaḥ
Ablativedīvyāyāḥ dīvyābhyām dīvyābhyaḥ
Genitivedīvyāyāḥ dīvyayoḥ dīvyānām
Locativedīvyāyām dīvyayoḥ dīvyāsu

Adverb -dīvyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria