Declension table of ?dīvya

Deva

NeuterSingularDualPlural
Nominativedīvyam dīvye dīvyāni
Vocativedīvya dīvye dīvyāni
Accusativedīvyam dīvye dīvyāni
Instrumentaldīvyena dīvyābhyām dīvyaiḥ
Dativedīvyāya dīvyābhyām dīvyebhyaḥ
Ablativedīvyāt dīvyābhyām dīvyebhyaḥ
Genitivedīvyasya dīvyayoḥ dīvyānām
Locativedīvye dīvyayoḥ dīvyeṣu

Compound dīvya -

Adverb -dīvyam -dīvyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria