Declension table of ?dīvitavya

Deva

NeuterSingularDualPlural
Nominativedīvitavyam dīvitavye dīvitavyāni
Vocativedīvitavya dīvitavye dīvitavyāni
Accusativedīvitavyam dīvitavye dīvitavyāni
Instrumentaldīvitavyena dīvitavyābhyām dīvitavyaiḥ
Dativedīvitavyāya dīvitavyābhyām dīvitavyebhyaḥ
Ablativedīvitavyāt dīvitavyābhyām dīvitavyebhyaḥ
Genitivedīvitavyasya dīvitavyayoḥ dīvitavyānām
Locativedīvitavye dīvitavyayoḥ dīvitavyeṣu

Compound dīvitavya -

Adverb -dīvitavyam -dīvitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria