Declension table of ?dīviṣyat

Deva

NeuterSingularDualPlural
Nominativedīviṣyat dīviṣyantī dīviṣyatī dīviṣyanti
Vocativedīviṣyat dīviṣyantī dīviṣyatī dīviṣyanti
Accusativedīviṣyat dīviṣyantī dīviṣyatī dīviṣyanti
Instrumentaldīviṣyatā dīviṣyadbhyām dīviṣyadbhiḥ
Dativedīviṣyate dīviṣyadbhyām dīviṣyadbhyaḥ
Ablativedīviṣyataḥ dīviṣyadbhyām dīviṣyadbhyaḥ
Genitivedīviṣyataḥ dīviṣyatoḥ dīviṣyatām
Locativedīviṣyati dīviṣyatoḥ dīviṣyatsu

Adverb -dīviṣyatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria