Declension table of ?dīviṣyat

Deva

MasculineSingularDualPlural
Nominativedīviṣyan dīviṣyantau dīviṣyantaḥ
Vocativedīviṣyan dīviṣyantau dīviṣyantaḥ
Accusativedīviṣyantam dīviṣyantau dīviṣyataḥ
Instrumentaldīviṣyatā dīviṣyadbhyām dīviṣyadbhiḥ
Dativedīviṣyate dīviṣyadbhyām dīviṣyadbhyaḥ
Ablativedīviṣyataḥ dīviṣyadbhyām dīviṣyadbhyaḥ
Genitivedīviṣyataḥ dīviṣyatoḥ dīviṣyatām
Locativedīviṣyati dīviṣyatoḥ dīviṣyatsu

Compound dīviṣyat -

Adverb -dīviṣyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria