Declension table of ?dīviṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativedīviṣyamāṇā dīviṣyamāṇe dīviṣyamāṇāḥ
Vocativedīviṣyamāṇe dīviṣyamāṇe dīviṣyamāṇāḥ
Accusativedīviṣyamāṇām dīviṣyamāṇe dīviṣyamāṇāḥ
Instrumentaldīviṣyamāṇayā dīviṣyamāṇābhyām dīviṣyamāṇābhiḥ
Dativedīviṣyamāṇāyai dīviṣyamāṇābhyām dīviṣyamāṇābhyaḥ
Ablativedīviṣyamāṇāyāḥ dīviṣyamāṇābhyām dīviṣyamāṇābhyaḥ
Genitivedīviṣyamāṇāyāḥ dīviṣyamāṇayoḥ dīviṣyamāṇānām
Locativedīviṣyamāṇāyām dīviṣyamāṇayoḥ dīviṣyamāṇāsu

Adverb -dīviṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria