Declension table of ?dīviṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativedīviṣyamāṇaḥ dīviṣyamāṇau dīviṣyamāṇāḥ
Vocativedīviṣyamāṇa dīviṣyamāṇau dīviṣyamāṇāḥ
Accusativedīviṣyamāṇam dīviṣyamāṇau dīviṣyamāṇān
Instrumentaldīviṣyamāṇena dīviṣyamāṇābhyām dīviṣyamāṇaiḥ dīviṣyamāṇebhiḥ
Dativedīviṣyamāṇāya dīviṣyamāṇābhyām dīviṣyamāṇebhyaḥ
Ablativedīviṣyamāṇāt dīviṣyamāṇābhyām dīviṣyamāṇebhyaḥ
Genitivedīviṣyamāṇasya dīviṣyamāṇayoḥ dīviṣyamāṇānām
Locativedīviṣyamāṇe dīviṣyamāṇayoḥ dīviṣyamāṇeṣu

Compound dīviṣyamāṇa -

Adverb -dīviṣyamāṇam -dīviṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria