Declension table of ?dītavat

Deva

NeuterSingularDualPlural
Nominativedītavat dītavantī dītavatī dītavanti
Vocativedītavat dītavantī dītavatī dītavanti
Accusativedītavat dītavantī dītavatī dītavanti
Instrumentaldītavatā dītavadbhyām dītavadbhiḥ
Dativedītavate dītavadbhyām dītavadbhyaḥ
Ablativedītavataḥ dītavadbhyām dītavadbhyaḥ
Genitivedītavataḥ dītavatoḥ dītavatām
Locativedītavati dītavatoḥ dītavatsu

Adverb -dītavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria