Declension table of ?dīryamāṇā

Deva

FeminineSingularDualPlural
Nominativedīryamāṇā dīryamāṇe dīryamāṇāḥ
Vocativedīryamāṇe dīryamāṇe dīryamāṇāḥ
Accusativedīryamāṇām dīryamāṇe dīryamāṇāḥ
Instrumentaldīryamāṇayā dīryamāṇābhyām dīryamāṇābhiḥ
Dativedīryamāṇāyai dīryamāṇābhyām dīryamāṇābhyaḥ
Ablativedīryamāṇāyāḥ dīryamāṇābhyām dīryamāṇābhyaḥ
Genitivedīryamāṇāyāḥ dīryamāṇayoḥ dīryamāṇānām
Locativedīryamāṇāyām dīryamāṇayoḥ dīryamāṇāsu

Adverb -dīryamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria